Go To Mantra

पव॑स्वेन्दो॒ वृषा॑ सु॒तः कृ॒धी नो॑ य॒शसो॒ जने॑ । विश्वा॒ अप॒ द्विषो॑ जहि ॥

English Transliteration

pavasvendo vṛṣā sutaḥ kṛdhī no yaśaso jane | viśvā apa dviṣo jahi ||

Pad Path

पव॑स्व । इ॒न्दो॒ इति॑ । वृषा॑ । सु॒तः । कृ॒धि । नः॒ । य॒शसः॑ । जने॑ । विश्वाः॑ । अप॑ । द्विषः॑ । ज॒हि॒ ॥ ९.६१.२८

Rigveda » Mandal:9» Sukta:61» Mantra:28 | Ashtak:7» Adhyay:1» Varga:23» Mantra:3 | Mandal:9» Anuvak:3» Mantra:28


Reads times

ARYAMUNI

Word-Meaning: - (इन्दो) हे स्वामिन् ! आप (वृषा) सब कामनाओं के प्रापण करने में समर्थ हैं (सुतः पवस्व) आप सेवन किये गये अपने सेवकों की रक्षा कीजिये (नः यशसः कृधि जने) और मनुष्यों में मुझको यशस्वी बनाइये (विश्वा अपद्विषः जहि) सम्पूर्ण बुरे कामों में तत्पर शत्रुओं को मारिये ॥२८॥
Connotation: - इस मन्त्र में परमात्मा से यशस्वी बनने की प्रार्थना की गई है ॥२८॥
Reads times

ARYAMUNI

Word-Meaning: - (इन्दो) हे प्रभो ! भवान् (वृषा) सर्वकामनापूरकोऽस्ति (सुतः पवस्व) त्वं सेवितानां सेवकानां रक्षां कुरु (नः यशसः कृधि जने) तथा मनुष्येषु मां यशस्विनं कुरु (विश्वा अपद्विषः जहि) समस्तनिषिद्धकर्मतत्परान् शत्रून् घातय ॥२८॥