Go To Mantra

सु॒वीरा॑सो व॒यं धना॒ जये॑म सोम मीढ्वः । पु॒ना॒नो व॑र्ध नो॒ गिर॑: ॥

English Transliteration

suvīrāso vayaṁ dhanā jayema soma mīḍhvaḥ | punāno vardha no giraḥ ||

Pad Path

सु॒ऽवीरा॑सः । व॒यम् । धना॑ । जये॑म । सो॒म॒ । मी॒ढ्वः॒ । पु॒ना॒नः । व॒र्ध॒ । नः॒ । गिरः॑ ॥ ९.६१.२३

Rigveda » Mandal:9» Sukta:61» Mantra:23 | Ashtak:7» Adhyay:1» Varga:22» Mantra:3 | Mandal:9» Anuvak:3» Mantra:23


Reads times

ARYAMUNI

Word-Meaning: - (मीढ्वः) हे सुख की वर्षा करनेवाले ! (नः) हमारी (गिरः) वाक्शक्ति को (पुनानः) बढ़ाते हुए (वर्ध) हमको भी अभिनन्दित करिये, जिससे (सोम) हे स्वामिन् ! (वयम्) हम (सुवीरासः) सुन्दर वीरों से संगत होकर (धनम् जयेम) अनेक प्रकार की सम्पत्ति का लाभ करें ॥२३॥
Connotation: - इस मन्त्र में परमात्मा से प्रगल्भवक्ता बनने की प्रार्थना की गई है ॥२३॥
Reads times

ARYAMUNI

Word-Meaning: - (मीढ्वः) हे सुखवर्षक ! (नः) अस्माकं (गिरः) वाक्छक्तिं (पुनानः) वर्धयन् (वर्ध) अस्मानपि आनन्दय, यतः (सोम) हे प्रभो ! (वयम्) वयं (सुवीरासः) सुवीरैः सङ्गता भवन्तः (धनं जयेम) अनेकविधसम्पत्तीनां लाभं कुर्मः ॥२३॥