Go To Mantra

स प॑वस्व॒ य आवि॒थेन्द्रं॑ वृ॒त्राय॒ हन्त॑वे । व॒व्रि॒वांसं॑ म॒हीर॒पः ॥

English Transliteration

sa pavasva ya āvithendraṁ vṛtrāya hantave | vavrivāṁsam mahīr apaḥ ||

Pad Path

सः । प॒व॒स्व॒ । यः । आवि॑थ । इन्द्र॑म् । वृ॒त्राय॑ । हन्त॑वे । व॒व्रि॒ऽवांस॑म् । म॒हीः । अ॒पः ॥ ९.६१.२२

Rigveda » Mandal:9» Sukta:61» Mantra:22 | Ashtak:7» Adhyay:1» Varga:22» Mantra:2 | Mandal:9» Anuvak:3» Mantra:22


Reads times

ARYAMUNI

Word-Meaning: - (यः) जो आप (वृत्राय हन्तवे) दुष्टाचारी प्रतिपक्षी के हनन करने के लिये (महीः अपः वव्रिवांसम्) सब अवस्था में अप्रतिहत (इन्द्रम् आविथः) शक्तियों को सुरक्षित रखते हैं (सः) एवंभूत आप (पवस्व) मेरी रक्षा करें ॥२२॥
Connotation: - इस मन्त्र में सर्वशक्तिसम्पन्न परमात्मा से रक्षा की प्रार्थना की गई है ॥२२॥
Reads times

ARYAMUNI

Word-Meaning: - (यः) येन भवता (वृत्राय हन्तवे) दुष्टाचारिप्रतिप्रक्षिहननाय (महीः अपः वव्रिवांसम्) सर्वास्ववस्थासु अप्रतिहताः (इन्द्रम् आविथ) शक्तयः सुरक्षिताः (सः) एवंभूतो भवान् (पवस्व) मम रक्षां करोतु ॥२२॥