यस्ते॒ मदो॒ वरे॑ण्य॒स्तेना॑ पव॒स्वान्ध॑सा । दे॒वा॒वीर॑घशंस॒हा ॥
English Transliteration
Mantra Audio
yas te mado vareṇyas tenā pavasvāndhasā | devāvīr aghaśaṁsahā ||
Pad Path
यः । ते॒ । मदः॑ । वरे॑ण्यः । तेन॑ । प॒व॒स्व॒ । अन्ध॑सा । दे॒व॒ऽअ॒वीः । अ॒घ॒शं॒स॒ऽहा ॥ ९.६१.१९
Rigveda » Mandal:9» Sukta:61» Mantra:19
| Ashtak:7» Adhyay:1» Varga:21» Mantra:4
| Mandal:9» Anuvak:3» Mantra:19
Reads times
ARYAMUNI
Word-Meaning: - हे स्वामिन् ! आप (देवावीः अघशंसहा) सदाचारियों के रक्षक तथा दुष्टों को मारनेवाले हैं (यः) जो (ते) तुम्हारा (वरेण्यः रस) भजनीय सुख है, (तेन अन्धसा) उस तृप्तिकारक सुख से हम लोगों को (पवस्व) पवित्र करिये ॥१९॥
Connotation: - इस मन्त्र में परमात्मा से आनन्दोपलब्धि की प्रार्थना की गई है ॥
Reads times
ARYAMUNI
Word-Meaning: - हे स्वामिन् ! त्वं (देवावीः अघशंसहा) सदाचारिणां रक्षकोऽसि तथा दुष्टानां घातकोऽसि (यः) यत् (ते) तव (वरेण्यः रसः) भजनीयं सुखमस्ति (तेन अन्धसा) तेन तृप्तिकारकेण सुखेनास्मान् (पवस्व) पवित्रय ॥१९॥