Go To Mantra

स न॒ इन्द्रा॑य॒ यज्य॑वे॒ वरु॑णाय म॒रुद्भ्य॑: । व॒रि॒वो॒वित्परि॑ स्रव ॥

English Transliteration

sa na indrāya yajyave varuṇāya marudbhyaḥ | varivovit pari srava ||

Pad Path

सः । नः॒ । इन्द्रा॑य । यज्य॑वे । वरु॑णाय । म॒रुत्ऽभ्यः॑ । व॒रि॒वः॒ऽवित् । परि॑ । स्र॒व॒ ॥ ९.६१.१२

Rigveda » Mandal:9» Sukta:61» Mantra:12 | Ashtak:7» Adhyay:1» Varga:20» Mantra:2 | Mandal:9» Anuvak:3» Mantra:12


Reads times

ARYAMUNI

Word-Meaning: - (सः) वह कर्मयोगी (वरिवोवित्) सम्पूर्ण धनों का प्रापयिता आप (नः) हमारे (यज्यवे) प्रशंसनीय (इन्द्राय वरुणाय मरुद्भ्यः) तैजस जलीय तथा वायवीय पदार्थों की सिद्धि के लिये (परिस्रव) उद्यत होवें ॥१२॥
Connotation: - अग्नि तथा जलादि सब पदार्थ कर्मयोगी पुरुषों के द्वारा सब प्रकार के सुखो को उत्पन्न करते हैं ॥१२॥
Reads times

ARYAMUNI

Word-Meaning: - (सः) स कर्मयोगी (वरिवोवित्) समस्तधनप्रापको भवान् (नः) अस्माकं (यज्यवे) प्रशंसनीयानां (इन्द्राय वरुणाय मरुद्भ्यः) तैजसजलीयवायवीयपदार्थानां संसिद्धये (परिस्रव)   उद्यतो भवतु ॥१२॥