Go To Mantra

प्र गा॑य॒त्रेण॑ गायत॒ पव॑मानं॒ विच॑र्षणिम् । इन्दुं॑ स॒हस्र॑चक्षसम् ॥

English Transliteration

pra gāyatreṇa gāyata pavamānaṁ vicarṣaṇim | induṁ sahasracakṣasam ||

Pad Path

प्र । गा॒य॒त्रेण॑ । गा॒य॒त॒ । पव॑मानम् । विऽच॑र्षणिम् । इन्दु॑म् । स॒हस्र॑ऽचक्षसम् ॥ ९.६०.१

Rigveda » Mandal:9» Sukta:60» Mantra:1 | Ashtak:7» Adhyay:1» Varga:17» Mantra:1 | Mandal:9» Anuvak:2» Mantra:1


Reads times

ARYAMUNI

अब उसके गुणों के कीर्त्तन से परमात्मा की स्तुति करते हैं।

Word-Meaning: - हे होता लोगों ! तुम (इन्दुम्) परमैश्वर्यसम्पन्न (पवमानम्) सबको पवित्र करनेवाले (सहस्रचक्षसम्) अनेकविध वेदादिवाणीवाले (विचर्षणिम्) सर्वद्रष्टा परमात्मा को (गायत्रेण) गायत्रादि छन्दों से (प्रगायत) गान करो ॥१॥
Connotation: - परमात्मा उपदेश करता है कि हे मनुष्यों ! तुम वेदाध्ययन से अपने आपको पवित्र करो ॥१॥
Reads times

ARYAMUNI

अत्र तद्गुणकीर्तनेन परमात्मा स्तूयते।

Word-Meaning: - हे होतारो जनाः ! यूयं (इन्दुम्) परमैश्वर्यसम्पन्नं (पवमानम्) सर्वपवितारं (सहस्रचक्षसम्) बहुविधवेदादिशब्दवन्तं (विचर्षणिम्) सर्वद्रष्टारं परमात्मानं (गायत्रेण) गायत्रादिछन्दसा (प्रगायत) गानं कुरुत ॥१॥