Go To Mantra

ए॒वा पु॑ना॒न इ॑न्द्र॒युर्मदं॑ मदिष्ठ वी॒तये॑ । गुहा॑ चिद्दधिषे॒ गिर॑: ॥

English Transliteration

evā punāna indrayur madam madiṣṭha vītaye | guhā cid dadhiṣe giraḥ ||

Pad Path

ए॒व । पु॒ना॒नः । इ॒न्द्र॒ऽयुः । मद॑म् । म॒दि॒ष्ठ॒ । वी॒तये॑ । गुहा॑ । चि॒त् । द॒धि॒षे॒ । गिरः॑ ॥ ९.६.९

Rigveda » Mandal:9» Sukta:6» Mantra:9 | Ashtak:6» Adhyay:7» Varga:27» Mantra:4 | Mandal:9» Anuvak:1» Mantra:9


Reads times

ARYAMUNI

Word-Meaning: - हे परमात्मन् ! (गुहा) आपने अपनी ज्ञानरूपी गुहा में (गिरः) वेदरूपी वाणियों को (दधिषे) धारण किया है (चित्) क्योंकि (इन्द्रयुः) आप ऐश्वर्य के चाहनेवाले हैं, इसलिये (वीतये) ऐश्वर्य के लिये (मदम्मदिष्ट) उनके द्वारा हमारे आनन्द को बढ़ाइये ॥९॥
Reads times

ARYAMUNI

Word-Meaning: - हे परमात्मन् ! (गुहा) भवान् स्वज्ञानमय्यां गुहायां (गिरः) वेदवाचः (दधिषे) धारयति (चित्) यतः (इन्द्रयुः) भवान् ऐश्वर्यमभिलाषायुक्तः अतः (वीतये) ऐश्वर्याय ताभिः (मदम्मदिष्ट) आनन्दं वर्द्धयतु ॥९॥