Go To Mantra

इन्दो॒ यथा॒ तव॒ स्तवो॒ यथा॑ ते जा॒तमन्ध॑सः । नि ब॒र्हिषि॑ प्रि॒ये स॑दः ॥

English Transliteration

indo yathā tava stavo yathā te jātam andhasaḥ | ni barhiṣi priye sadaḥ ||

Pad Path

इन्दो॒ इति॑ । यथा॑ । तव॑ । स्तवः॑ । यथा॑ । ते॒ । जा॒तम् । अन्ध॑सः । नि । ब॒र्हिषि॑ । प्रि॒ये । स॒दः॒ ॥ ९.५५.२

Rigveda » Mandal:9» Sukta:55» Mantra:2 | Ashtak:7» Adhyay:1» Varga:12» Mantra:2 | Mandal:9» Anuvak:2» Mantra:2


Reads times

ARYAMUNI

Word-Meaning: - (इन्दो) हे परमात्मन् ! (यथा तव स्तवः) जिस प्रकार आपका यश संसारभर में व्याप्त है और (यथा ते अन्धसः जातम्) जिस प्रकार अन्नादि पदार्थों का समूह आप ही ने रचा है, उसी प्रकार (निषदः प्रिये बर्हिषि) जो आपका प्रिय यज्ञस्थल है, उसमें आकर आप विराजमान होवें ॥२॥
Connotation: - परमात्मा यज्ञादि स्थानों को अपने विचित्र भावों से विभूषित करता है ॥२॥
Reads times

ARYAMUNI

Word-Meaning: - (इन्दो) हे परमेश्वर ! (यथा तव स्तवः) येन प्रकारेण भवद्यशः सर्वस्मिन् संसारे व्याप्नोति अथ च (यथा ते अन्धसः जातम्) येन प्रकारेणान्नादिपदार्थानां राशिर्भवतैव निर्मितः तेनैव प्रकारेण (निषदः प्रिये बर्हिषि) यदिह भवतः प्रियं यज्ञपदं तस्मिन् आगत्य विराजताम् ॥२॥