Go To Mantra

पु॒ना॒नो या॑ति हर्य॒तः सोमो॑ गी॒र्भिः परि॑ष्कृतः । विप्र॑स्य॒ मेध्या॑तिथेः ॥

English Transliteration

punāno yāti haryataḥ somo gīrbhiḥ pariṣkṛtaḥ | viprasya medhyātitheḥ ||

Pad Path

पु॒ना॒नः । या॒ति॒ । ह॒र्य॒तः । सोमः॑ । गीः॒ऽभिः । परि॑ऽकृतः । विप्र॑स्य । मेध्य॑ऽअतिथेः ॥ ९.४३.३

Rigveda » Mandal:9» Sukta:43» Mantra:3 | Ashtak:6» Adhyay:8» Varga:33» Mantra:3 | Mandal:9» Anuvak:2» Mantra:3


Reads times

ARYAMUNI

Word-Meaning: - (गीर्भिः परिष्कृतः) वेदवाणियों से स्तुति किया गया (हर्यतः सोमः) दर्शनीय परमात्मा (पुनानः) पवित्र करता हुआ (मेध्यातिथेः विप्रस्य) ज्ञानयोगी विद्वान् के हृदय में (याति) निवास करता है ॥३॥
Connotation: - जो लोग ज्ञानयोगी बनकर ज्ञानप्रदीप से अपने हृदयमन्दिर को प्रदीप्त करते हैं, उनके हृदयरूपी मन्दिर में परमात्मा का पूर्णतया आभास होता है ॥३॥
Reads times

ARYAMUNI

Word-Meaning: - (गीर्भिः परिष्कृतः) वेदवाग्भिः स्तुतः (हर्यतः सोमः) दर्शनीयः परमात्मा (पुनानः) पवित्रयन् (मेध्यातिथेः विप्रस्य) ज्ञानयोगिनो विदुषो हृदये (याति) निवसति ॥३॥