Go To Mantra

गोम॑न्नः सोम वी॒रव॒दश्वा॑व॒द्वाज॑वत्सु॒तः । पव॑स्व बृह॒तीरिष॑: ॥

English Transliteration

goman naḥ soma vīravad aśvāvad vājavat sutaḥ | pavasva bṛhatīr iṣaḥ ||

Pad Path

गोऽम॑त् । नः॒ । सो॒म॒ । वी॒रऽव॑त् । अश्व॑वत् । वाज॑ऽवत् । सु॒तः । पव॑स्व । बृह॒तीः । इषः॑ ॥ ९.४२.६

Rigveda » Mandal:9» Sukta:42» Mantra:6 | Ashtak:6» Adhyay:8» Varga:32» Mantra:6 | Mandal:9» Anuvak:2» Mantra:6


Reads times

ARYAMUNI

Word-Meaning: - (सोम) हे परमात्मन् ! आप (गोमत्) गवादि ऐश्वर्यों से युक्त तथा (वीरवत्) वीरयुक्त (अश्वावत् वाजवत्) अश्वादियुक्त और अन्नादि ऐश्वर्ययुक्त हैं (बृहतीः इषः) आप अपने उपासकों को महान् ऐश्वर्य दीजिये ॥६॥
Connotation: - परमात्मा ही वीर धर्म का दाता है। उसकी कृपा से वीरपुरुष उत्पन्न होकर दुष्टों का दलन और श्रेष्ठों का परिपालन करते हैं ॥६॥३२॥ यह ४२ वाँ सूक्त और ३२ वाँ वर्ग समाप्त हुआ ॥
Reads times

ARYAMUNI

Word-Meaning: - (सोम) हे परमात्मन् ! भवान् (गोमत्) गवाद्यैश्वर्येण युक्तः (वीरवत्) वीरैः सहितः (अश्वावत् वाजवत्) अश्वादिभिः अन्नादिभिश्च युक्तोऽस्ति त्वं (बृहतीः इषः) स्वोपासकेभ्यो महत् धनं (पवस्व) देहि ॥६॥ इति द्वाचत्वारिंशत्तमं सूक्तं द्वात्रिंशो वर्गश्च समाप्तः ॥