Go To Mantra

अ॒भ्य१॒॑र्षान॑पच्युतो र॒यिं स॒मत्सु॑ सास॒हिः । अथा॑ नो॒ वस्य॑सस्कृधि ॥

English Transliteration

abhy arṣānapacyuto rayiṁ samatsu sāsahiḥ | athā no vasyasas kṛdhi ||

Pad Path

अ॒भि । अ॒र्ष॒ । अन॑पऽच्युतः । र॒यिम् । स॒मत्ऽसु॑ । स॒स॒हिः । अथ॑ । नः॒ । वस्य॑सः । कृ॒धि॒ ॥ ९.४.८

Rigveda » Mandal:9» Sukta:4» Mantra:8 | Ashtak:6» Adhyay:7» Varga:23» Mantra:3 | Mandal:9» Anuvak:1» Mantra:8


Reads times

ARYAMUNI

Word-Meaning: - (अनपच्युतः) वह कूटस्थनित्य परमात्मा (रयिम् अभ्यर्ष) अपने भक्तों को ऐश्वर्य्यप्रदान करता है (अथ) और (समत्सु) संग्रामों में (सासहिः) अन्यायकारी शत्रुओं को पराजित करके अपने भक्तों को (वस्यसस्कृधि) सुखप्रदान करता है ॥८॥
Connotation: - जो लोग न्यायशील हैं, उनको परमात्मा विजयी बनाता है और अन्यायकारी दुरात्माओं का सदैव दमन करता है ॥८॥
Reads times

ARYAMUNI

Word-Meaning: - (अनपच्युतः) स कूटस्थनित्यः परमात्मा (रयिम्) स्वभक्तेभ्य ऐश्वर्यं प्रयच्छति (अथ) अथान्यत् (समत्सु) सङ्ग्रामेषु (सासहिः) अन्यायिनः शत्रून् परित्यज्य स्वभक्तेभ्यः (वस्यसस्कृधि) श्रेयः प्रददाति ॥८॥