Go To Mantra

त्वं सूर्ये॑ न॒ आ भ॑ज॒ तव॒ क्रत्वा॒ तवो॒तिभि॑: । अथा॑ नो॒ वस्य॑सस्कृधि ॥

English Transliteration

tvaṁ sūrye na ā bhaja tava kratvā tavotibhiḥ | athā no vasyasas kṛdhi ||

Pad Path

त्वम् । सूर्ये॑ । नः॒ । आ । भ॒ज॒ । तव॑ । क्रत्वा॑ । तव॑ । ऊ॒तिऽभिः॑ । अथ॑ । नः॒ । वस्य॑सः । कृ॒धि॒ ॥ ९.४.५

Rigveda » Mandal:9» Sukta:4» Mantra:5 | Ashtak:6» Adhyay:7» Varga:22» Mantra:5 | Mandal:9» Anuvak:1» Mantra:5


Reads times

ARYAMUNI

Word-Meaning: - हे परमात्मन् ! तुम (नः) हमको (सूर्ये) ज्ञान प्रदान के लिये (आभज) आकर प्राप्त हो। (क्रत्वा) यज्ञों द्वारा (अथ तव ऊतिभिः) और अपनी रक्षा द्वारा (नः) हमको (वस्यसस्कृधि) सुखी बनाओ ॥५॥
Connotation: - हे परमात्मन् ! आप ज्ञान और कर्म द्वारा हमारी सर्वदा रक्षा करें और ऐहिक तथा पारलौकिक सुख से हमको सदैव सम्पन्न करें ॥५॥२२॥
Reads times

ARYAMUNI

Word-Meaning: - हे परमात्मन् ! (त्वम्) भवान् (नः) अस्मभ्यं (सूर्ये) ज्ञानं प्रदातुम् (आभज) आगत्य तिष्ठतु (क्रत्वा) यज्ञेन (अथ, तव, ऊतिभिः) अथ च स्वीयरक्षाभिः (नः) अस्मान् (वस्यसः, कृधि) सुखिनः करोतु ॥५॥