Go To Mantra

ए॒ष स्य पी॒तये॑ सु॒तो हरि॑रर्षति धर्ण॒सिः । क्रन्द॒न्योनि॑म॒भि प्रि॒यम् ॥

English Transliteration

eṣa sya pītaye suto harir arṣati dharṇasiḥ | krandan yonim abhi priyam ||

Pad Path

ए॒षः । स्यः । पी॒तये॑ । सु॒तः । हरिः॑ । अ॒र्ष॒ति॒ । ध॒र्ण॒सिः । क्रन्द॑न् । योनि॑म् । अ॒भि । प्रि॒यम् ॥ ९.३८.६

Rigveda » Mandal:9» Sukta:38» Mantra:6 | Ashtak:6» Adhyay:8» Varga:28» Mantra:6 | Mandal:9» Anuvak:2» Mantra:6


Reads times

ARYAMUNI

Word-Meaning: - (एषः स्यः) यह परमात्मा (सुतः) स्वयम्भू (धर्णसिः) धारण करनेवाला (क्रन्दन्) शब्दमय वेद को आविर्भाव करता हुआ (पीतये) संसार की तृप्ति के लिये (योनिम् प्रियम्) प्रिय प्रकृति में (अभ्यर्षति) व्याप्त हो रहा है ॥६॥
Connotation: - इस प्रकृतिरूपी ब्रह्माण्ड के रोम-रोम में व्याप्त और वेदादि विद्याओं का आविर्भावकर्ता एकमात्र परमात्मा ही है ॥६॥ यह ३८ वाँ सूक्त और २८ वाँ वर्ग समाप्त हुआ ॥
Reads times

ARYAMUNI

Word-Meaning: - (एषः स्यः) अयं परमात्मा (सुतः) स्वयम्भूः (धर्णसिः) धाता (क्रन्दन्) शब्दरूपं वेदमाविर्भावयन् (पीतये) लोकस्य तृप्तये (योनिम् प्रियम्) प्रियां प्रकृतिं (अभ्यर्षति) व्याप्नोति ॥६॥ इति अष्टात्रिंशत्तमं सूक्तमष्टाविंशो वर्गश्च समाप्तः ॥