Go To Mantra

ए॒ष उ॒ स्य वृषा॒ रथोऽव्यो॒ वारे॑भिरर्षति । गच्छ॒न्वाजं॑ सह॒स्रिण॑म् ॥

English Transliteration

eṣa u sya vṛṣā ratho vyo vārebhir arṣati | gacchan vājaṁ sahasriṇam ||

Pad Path

ए॒षः । ऊँ॒ इति॑ । स्यः । वृषा॑ । रथः॑ । अव्यः॑ । वारे॑भिः । अ॒र्ष॒ति॒ । गच्छ॑न् । वाज॑म् । स॒ह॒स्रिण॑म् ॥ ९.३८.१

Rigveda » Mandal:9» Sukta:38» Mantra:1 | Ashtak:6» Adhyay:8» Varga:28» Mantra:1 | Mandal:9» Anuvak:2» Mantra:1


Reads times

ARYAMUNI

अब प्रकारान्तर से ईश्वर के गुणवर्णन करते हैं।

Word-Meaning: - (एषः स्यः) यह परमात्मा (रथः) गतिशील और (वृषा) सब कामनाओं का देनेवाला (अव्यः) तथा सब का रक्षक है (सहस्रिणम् वाजम्) अनन्तशक्तिसम्पन्न (गच्छन्) होता हुआ (वारेभिः अर्षति) वरणीय विद्वानों द्वारा प्रकाशित होता है ॥१॥
Connotation: - परमात्मा का ज्ञान विद्वानों द्वारा इस संसार में प्रचार पाता है, इस अभिप्राय से परमात्मा ने उक्त मन्त्र में विद्वानों की मुख्यता निरूपण की है ॥१॥
Reads times

ARYAMUNI

अथ प्रकारान्तरेण ईश्वरस्य गुणा उपदिश्यन्ते।

Word-Meaning: - (एषः स्यः) अयं परमात्मा (रथः) गतिशीलः (वृषा) सर्वाभिलाषसाधकः (अव्यः) सर्वस्य रक्षकः (सहस्रिणम् वाजम्) अनन्ताः शक्तीः (गच्छन्) सम्पादयन् (वारेभिः अर्षति) माननीयैर्विबुधैः प्रकाशितो भवति ॥१॥