Go To Mantra

तं गी॒र्भिर्वा॑चमीङ्ख॒यं पु॑ना॒नं वा॑सयामसि । सोम॒ जन॑स्य॒ गोप॑तिम् ॥

English Transliteration

taṁ gīrbhir vācamīṅkhayam punānaṁ vāsayāmasi | somaṁ janasya gopatim ||

Pad Path

तम् । गीः॒ऽभिः । वा॒च॒म्ऽई॒ङ्ख॒यम् । पु॒ना॒नम् । वा॒स॒या॒म॒सि॒ । सोम॑म् । जन॑स्य । गोऽप॑तिम् ॥ ९.३५.५

Rigveda » Mandal:9» Sukta:35» Mantra:5 | Ashtak:6» Adhyay:8» Varga:25» Mantra:5 | Mandal:9» Anuvak:2» Mantra:5


Reads times

ARYAMUNI

Word-Meaning: - (वाचमीङ्खयम्) वेदवाणियों में निवास करनेवाले (पुनानम्) सबको पवित्र करनेवाले (जनस्य गोपतिम्) मनुष्यों की इन्द्रियवृत्तियों को प्रेरणा करनेवाले (तम् सोमम्) उस परमात्मा को (गीर्भिः) स्तुतियों द्वारा (वासयामसि) अपने अन्तःकरण में बसाते हैं ॥५॥
Connotation: - परमात्मा के स्व अन्तःकरण में धारण करने का उपाय यह है कि पुरुष उसके सद्गुणों का चिन्तन करके उसके स्वरूप में मग्न हो जाय, इसी का नाम परमात्मप्राप्ति वा परमात्मयोग है ॥५॥
Reads times

ARYAMUNI

Word-Meaning: - (वाचमीङ्खयम्) वेदवाक्षु निवसन्तं (पुनानम्) सर्वं पवित्रयन्तं (जनस्य गोपतिम्) मानुषेन्द्रियवृत्तीः प्रेरयन्तं (तम् सोमम्) तं परमात्मानं (गीर्भिः) स्तुतिभिः (वासयामसि) स्वान्तःकरणे निवासयामः ॥५॥