Go To Mantra

एन्दो॒ पार्थि॑वं र॒यिं दि॒व्यं प॑वस्व॒ धार॑या । द्यु॒मन्तं॒ शुष्म॒मा भ॑र ॥

English Transliteration

endo pārthivaṁ rayiṁ divyam pavasva dhārayā | dyumantaṁ śuṣmam ā bhara ||

Pad Path

आ । इ॒न्दो॒ इति॑ । पार्थि॑वम् । र॒यिम् । दि॒व्यम् । प॒व॒स्व॒ । धार॑या । द्यु॒ऽमन्त॑म् । शुष्म॑म् । आ । भ॒र॒ ॥ ९.२९.६

Rigveda » Mandal:9» Sukta:29» Mantra:6 | Ashtak:6» Adhyay:8» Varga:19» Mantra:6 | Mandal:9» Anuvak:2» Mantra:6


Reads times

ARYAMUNI

Word-Meaning: - (इन्दो) हे ऐश्वर्यशालिपरमात्मन् ! (दिव्यम् पार्थिवम् रयिम्) आप हमको द्युलोकसम्बन्धी तथा पृथ्वीसम्बन्धी ऐश्वर्य की (धारया पवस्व) धारा से पवित्र करिये और ((द्युमन्तम्) दिव्यबल को (आभर) ) दीजिये ॥६॥
Connotation: - जो पुरुष उक्त प्रकार के अवगुणों से रहित होते हैं, उनको परमात्मा द्युलोक पृथिवीलोक के ऐश्वर्यों से भरपूर करता है ॥६॥ यह २९ वाँ सूक्त और १९ वाँ वर्ग समाप्त हुआ ॥
Reads times

ARYAMUNI

Word-Meaning: - (इन्दो) हे ऐश्वर्यशालिन् परमात्मन् ! भवान् (दिव्यम् पार्थिवम् रयिम्) अस्मान् दिव्यपार्थिवैश्वर्याणां (धारया पवस्व) धारया पुनातु (द्युमन्तम् शुष्मम्) दिव्यं बलं च (आभर) देहि ! ॥६॥ इत्येकोनत्रिंशत्तमं सूक्तमेकोनविंशो वर्गश्च समाप्तः ॥६॥