Go To Mantra

तन्तुं॑ तन्वा॒नमु॑त्त॒ममनु॑ प्र॒वत॑ आशत । उ॒तेदमु॑त्त॒माय्य॑म् ॥

English Transliteration

tantuṁ tanvānam uttamam anu pravata āśata | utedam uttamāyyam ||

Pad Path

तन्तु॑म् । त॒न्वा॒नम् । उ॒त्ऽत॒मम् । अनु॑ । प्र॒ऽवतः॑ । आ॒श॒त॒ । उ॒त । इ॒दम् । उ॒त्त॒माय्य॑म् ॥ ९.२२.६

Rigveda » Mandal:9» Sukta:22» Mantra:6 | Ashtak:6» Adhyay:8» Varga:12» Mantra:6 | Mandal:9» Anuvak:1» Mantra:6


Reads times

ARYAMUNI

Word-Meaning: - (प्रवतः) गतिशील ब्रह्माण्ड (तन्तुम् तन्वानम्) उत्तम परमाणुप्रबन्ध को बढ़ाते हुए (इदम्) इतने (उत्तमाय्यम्) उत्तम कार्यों से (उत अन्वाशत) व्याप्त हो रहे हैं ॥६॥
Connotation: - प्रत्येक ब्रह्माण्ड मानों तन्तुरूप से अर्थात् रचनारूप यज्ञ से परमात्मा की संसृति को बढ़ा रहा है ॥६॥
Reads times

ARYAMUNI

Word-Meaning: - (प्रवतः) गतिशीलब्रह्माण्डानि (इदम्) उत्तमं (तन्तुम् तन्वानम्) उत्तमं परमाणुप्रबन्धं वर्धयन्ति सन्ति (उत्तमाय्यम्) उत्तमकार्यैः (उत अन्वाशत) व्याप्नुवन्ति ॥६॥