Go To Mantra

वृथा॒ क्रीळ॑न्त॒ इन्द॑वः स॒धस्थ॑म॒भ्येक॒मित् । सिन्धो॑रू॒र्मा व्य॑क्षरन् ॥

English Transliteration

vṛthā krīḻanta indavaḥ sadhastham abhy ekam it | sindhor ūrmā vy akṣaran ||

Pad Path

वृथा॑ । क्रीळ॑न्तः । इन्द॑वः । स॒धऽस्थ॑म् । अ॒भि । एक॑म् । इत् । सिन्धोः॑ । ऊ॒र्मा । वि । अ॒क्ष॒र॒न् ॥ ९.२१.३

Rigveda » Mandal:9» Sukta:21» Mantra:3 | Ashtak:6» Adhyay:8» Varga:11» Mantra:3 | Mandal:9» Anuvak:1» Mantra:3


Reads times

ARYAMUNI

Word-Meaning: - उक्त परमात्मा में विविध प्रकार के सूर्य चन्द्रमा आदि ग्रह (सिन्धोः ऊर्मा) जिस तरह सिन्धु में से लहरें उठती हैं, इस प्रकार इसी से पैदा होकर इसी में समा जाते हैं, वे ग्रह उपग्रह कैसे हैं (वृथा क्रीळन्तः) जो अनायास से भ्रमण करते हैं (इन्दवः) जिस तरह प्रकाशरूप अग्नियें (सधस्थम्) यज्ञकुण्ड में आ के प्राप्त होती हैं, इस प्रकार (अभि एकमित्) वह एक ही परमात्मा में प्राप्त होते हैं “एति गच्छतीति इत्” ॥३॥
Connotation: - सम्पूर्ण ब्रह्माण्डों में जितने ग्रह-उपग्रह हैं, वे सब परमात्मा को ही आश्रित करते हैं ॥३॥
Reads times

ARYAMUNI

Word-Meaning: - उक्तपरमात्मनि सूर्यादिविविधग्रहाः (सिन्धोः ऊर्मा) यथा सिन्धौ वीचयस्तद्वत् तत्रैवोत्पद्योत्पद्य विलीयन्ते ते च ग्रहा उपग्रहाश्च (वृथा क्रीळन्तः) यदृच्छया भ्राम्यन्ति दिवि (इन्दवः) यथा प्रकाशमया अग्नयः (सधस्थम्) यज्ञकुण्डमेत्य सङ्गच्छन्ते तथा (अभि एकमित्) एकस्मिन्नेव परमात्मनि सङ्गच्छन्ते ॥३॥