Go To Mantra

स हि ष्मा॑ जरि॒तृभ्य॒ आ वाजं॒ गोम॑न्त॒मिन्व॑ति । पव॑मानः सह॒स्रिण॑म् ॥

English Transliteration

sa hi ṣmā jaritṛbhya ā vājaṁ gomantam invati | pavamānaḥ sahasriṇam ||

Pad Path

सः । हि । स्म॒ । ज॒रि॒तृऽभ्यः॑ । आ । वाज॑म् । गोऽम॑न्तम् । इन्व॑ति । पव॑मानः । स॒ह॒स्रिण॑म् ॥ ९.२०.२

Rigveda » Mandal:9» Sukta:20» Mantra:2 | Ashtak:6» Adhyay:8» Varga:10» Mantra:2 | Mandal:9» Anuvak:1» Mantra:2


Reads times

ARYAMUNI

Word-Meaning: - (सः हि ष्म) वही (पवमानः) सबको पवित्र करनेवाला परमात्मा (जरितृभ्यः) अपने बलहीन उपासकों को (आ) भली प्रकार (सहस्रिणम्) हजारों प्रकार के (गोमन्तम्) बुद्धि के सहित (वाजिनम्) बलों को (इन्वति) देता है ॥२॥
Connotation: - परमात्मा परमात्मपरायण पुरुषों को अनन्त प्रकार का बल और बुद्धि प्रदान करता है ॥२॥
Reads times

ARYAMUNI

Word-Meaning: - (सः हि ष्म) स हि पूर्वोक्तः (पवमानः) सर्वेषां पावयिता परमात्मा (जरितृभ्यः) स्वदुर्बलोपासकेभ्यः (आ) सम्यक् (सहस्रिणम्) अनेकविधं (गोमन्तम्) बुद्धिसहितं (वाजिनम्) बलं (इन्वति) प्रयच्छति ॥२॥