Go To Mantra

अ॒स्मभ्य॑मिन्दविन्द्र॒युर्मध्व॑: पवस्व॒ धार॑या । प॒र्जन्यो॑ वृष्टि॒माँ इ॑व ॥

English Transliteration

asmabhyam indav indrayur madhvaḥ pavasva dhārayā | parjanyo vṛṣṭimām̐ iva ||

Pad Path

अ॒स्मभ्य॑म् । इ॒न्दो॒ इति॑ । इ॒न्द्र॒ऽयुः । मध्वः॑ । प॒व॒स्व॒ । धार॑या । प॒र्जन्यः॑ । वृ॒ष्टि॒मान्ऽइ॑व ॥ ९.२.९

Rigveda » Mandal:9» Sukta:2» Mantra:9 | Ashtak:6» Adhyay:7» Varga:19» Mantra:4 | Mandal:9» Anuvak:1» Mantra:9


Reads times

ARYAMUNI

Word-Meaning: - (इन्दो) हे परमैश्वर्य्ययुक्त और (इन्द्रयुः) सर्वव्यापक परमात्मन् ! (मध्वः) आनन्द की (धारया) वृष्टि से (वृष्टिमान्) वर्षा करनेवाले (पर्जन्यः) मेघ के (इव) समान आप (अस्मभ्यम्) हमको (पवस्व) पवित्र करे ॥९॥
Connotation: - जिस प्रकार मेघ अपनी वृष्टि से भूमि का सिञ्चन कर देता है, उसी प्रकार हे परमात्मन् ! आप अपनी आनन्दरूप वृष्टि से हमको पवित्र तथा सिक्त करें ॥९॥
Reads times

ARYAMUNI

Word-Meaning: - (इन्दो) हे ऐश्वर्य्ययुक्त (इन्द्रयुः) सर्वव्यापक परमात्मन् ! (मध्वः) आनन्दस्य (धारया) वृष्ट्या (वृष्टिमान्) वर्षुकः (पर्जन्यः) मेघः (इव) यथा भवान् (अस्मभ्यम्) अस्मान् (पवस्व) पुनातु ॥९॥