Go To Mantra

यु॒वं हि स्थः स्व॑र्पती॒ इन्द्र॑श्च सोम॒ गोप॑ती । ई॒शा॒ना पि॑प्यतं॒ धिय॑: ॥

English Transliteration

yuvaṁ hi sthaḥ svarpatī indraś ca soma gopatī | īśānā pipyataṁ dhiyaḥ ||

Pad Path

यु॒वम् । हि । स्थः । स्व॑र्पती॒ इति॒ स्वः॑ऽपती । इन्द्रः॑ । च॒ । सो॒म॒ । गोप॑ती॒ इति॒ गोऽप॑ती । ई॒शा॒ना । पि॑प्यत॒न् । धियः॑ ॥ ९.१९.२

Rigveda » Mandal:9» Sukta:19» Mantra:2 | Ashtak:6» Adhyay:8» Varga:9» Mantra:2 | Mandal:9» Anuvak:1» Mantra:2


Reads times

ARYAMUNI

Word-Meaning: - (सोम) हे परमात्मन् ! आप (च) और (इन्द्रः) अध्यापक (युवम् हि) ये दोनों (स्वर्पती) सुख के पति (स्थः) हैं और (गोपती) वाणियों के पति हैं और (इशाना) शिक्षा देने में समर्थ हैं (धियः पिप्यतम्) आप दोनों हमारी बुद्धि को उपदेश द्वारा बढ़ाइये ॥२॥
Connotation: - इस मन्त्र में परमात्मा ने जीवों को प्रार्थना द्वारा यह शिक्षा दी है कि तुम अपने अध्यापकों से और ईश्वर से सदैव शुभ शिक्षा की प्रार्थना किया करो ॥२॥
Reads times

ARYAMUNI

Word-Meaning: - (सोम) हे परमात्मन् ! भवान् (इन्द्रश्च) अध्यापकश्च (युवम् हि) उभावपि (स्वर्पती) सुखस्वामिनौ (स्थः) भवथः (गोपती) वाणीपती अपि स्थः (ईशाना) शिक्षां प्रदातुमीश्वरौ च स्थः (धियः पिप्यतम्) युवामुभावपि मद्बुद्धीः उपदेशेन समेधयतम् ॥२॥