Go To Mantra

अत्या॑ हिया॒ना न हे॒तृभि॒रसृ॑ग्रं॒ वाज॑सातये । वि वार॒मव्य॑मा॒शव॑: ॥

English Transliteration

atyā hiyānā na hetṛbhir asṛgraṁ vājasātaye | vi vāram avyam āśavaḥ ||

Pad Path

अत्याः॑ । हि॒या॒नाः । न । हे॒तृऽभिः॑ । असृ॑ग्रम् । वाज॑ऽसातये । वि । वार॑म् । अव्य॑म् । आ॒शवः॑ ॥ ९.१३.६

Rigveda » Mandal:9» Sukta:13» Mantra:6 | Ashtak:6» Adhyay:8» Varga:2» Mantra:1 | Mandal:9» Anuvak:1» Mantra:6


Reads times

ARYAMUNI

Word-Meaning: - (अत्याः) “अतति सर्वमित्यत्यः” जो सर्वत्र परिपूर्ण हो, उसका नाम अत्य है (हियानाः) प्रार्थना किया गया (हेतृभिः) शीघ्रगामी विद्युदादि शक्तियों के (न) समान (वाजसातये) धर्मयुद्धों में (असृग्रम्) हमारी रक्षा करे (विवारम् आशवः) जो शीघ्र ही अज्ञान को नाश करके ज्ञान का प्रकाश करनेवाला और (अव्यम्) सब का रक्षक है, उसकी हम उपासना करते हैं ॥६॥
Connotation: - जो पुरुष ज्ञानस्वरूप परमात्मा की उपासना करते हैं और एकमात्र उसी का भरोसा रखते हैं, वे धर्मयुद्धों में सदैव विजयी होते हैं ॥६॥
Reads times

ARYAMUNI

Word-Meaning: - (अत्याः) सर्वत्र वर्तमानः (हियानाः) स्तूयमानः (हेतृभिः न) शीघ्रगामिविद्युदादिशक्तिरिव (वाजसातये) धर्मयुद्धेषु (असृग्रम्) रक्षतु नः (विवारम् आशवः) यद्द्रुतमज्ञानं विनाश्य ज्ञानस्य प्रकाशकः (अव्यम्) सर्वेषां रक्षकश्च तमुपास्महे ॥६॥