Go To Mantra

पव॑स्व सोम द्यु॒म्नी सु॑धा॒रो म॒हामवी॑ना॒मनु॑ पू॒र्व्यः ॥

English Transliteration

pavasva soma dyumnī sudhāro mahām avīnām anu pūrvyaḥ ||

Pad Path

पव॑स्व । सो॒म॒ । द्यु॒म्नी । सु॒ऽधा॒रः । म॒हाम् । अवी॑नाम् । अनु॑ । पू॒र्व्यः ॥ ९.१०९.७

Rigveda » Mandal:9» Sukta:109» Mantra:7 | Ashtak:7» Adhyay:5» Varga:20» Mantra:7 | Mandal:9» Anuvak:7» Mantra:7


Reads times

ARYAMUNI

Word-Meaning: - (सोम) हे सोमगुणसम्पन्न तथा सर्वोत्पादक परमात्मन् ! आप (द्युम्नी) यशःस्वरूप (सुधारः) अमृतस्वरूप, तथा (महाम्, अवीनाम्) बड़े-बड़े रक्षकों में (अनु, पूर्व्यः) सबसे मुख्य रक्षक होने से आप (पवस्व) हमको पवित्र करें ॥७॥
Connotation: - सर्वोपरि परमात्मा, जिसका यश महान्=सबसे बड़ा है, वही हमारा रक्षक और वही एकमात्र उपास्य देव है ॥७॥
Reads times

ARYAMUNI

Word-Meaning: - (सोम) हे परमात्मन् ! (द्युम्नी) यशःस्वरूपो भवान् (सुधारः) अमृतधारारूपः (महाम्, अवीनाम्) महतां रक्षकानां मध्ये (अनु, पूर्व्यः) मुख्योऽस्ति, इत्थम्भूतो भवान् (पवस्व) मां पुनातु  ॥७॥