Go To Mantra

पिब॑न्त्यस्य॒ विश्वे॑ दे॒वासो॒ गोभि॑: श्री॒तस्य॒ नृभि॑: सु॒तस्य॑ ॥

English Transliteration

pibanty asya viśve devāso gobhiḥ śrītasya nṛbhiḥ sutasya ||

Pad Path

पिब॑न्ति । अ॒स्य॒ । विश्वे॑ । दे॒वासः॑ । गोभिः॑ । श्री॒तस्य॑ । नृऽभिः॑ । सु॒तस्य॑ ॥ ९.१०९.१५

Rigveda » Mandal:9» Sukta:109» Mantra:15 | Ashtak:7» Adhyay:5» Varga:21» Mantra:5 | Mandal:9» Anuvak:7» Mantra:15


Reads times

ARYAMUNI

Word-Meaning: - (नृभिः, सुतस्य) संयमी पुरुषों द्वारा साक्षात्कार किया हुआ (गोभिः, श्रीतस्य) जो ज्ञानवृत्तियों से दृढ़ अभ्यास किया गया है, (अस्य) उससे परमात्मा के आनन्द को (विश्वे, देवासः) सम्पूर्ण विद्वान् (पिबन्ति) पान करते हैं ॥१५॥
Connotation: - परमात्मा का आनन्द इन्द्रियसंयम द्वारा दृढ़ अभ्यास के विना कदापि नहीं मिल सकता, इसलिये पुरुष को चाहिये कि वह श्रवण, मनन तथा निदिध्यासन द्वारा दृढ़ अभ्यास करके परमात्मा के आनन्द को लाभ करें ॥१५॥
Reads times

ARYAMUNI

Word-Meaning: - (नृभिः, सुतस्य) संयमपुरुषैः साक्षात्कृतस्य (गोभिः, श्रीतस्य) ज्ञानवृत्त्या दृढाभ्यस्तस्य (अस्य) अस्य परमात्मन आनन्दं (विश्वे, देवासः) सर्वे विद्वांसः (पिबन्ति) अनुभवन्ति ॥१५॥