Go To Mantra

त्वं ह्य१॒॑ङ्ग दैव्या॒ पव॑मान॒ जनि॑मानि द्यु॒मत्त॑मः । अ॒मृ॒त॒त्वाय॑ घो॒षय॑: ॥

English Transliteration

tvaṁ hy aṅga daivyā pavamāna janimāni dyumattamaḥ | amṛtatvāya ghoṣayaḥ ||

Pad Path

त्वम् । हि । अ॒ङ्ग । दैव्या॑ । पव॑मान । जनि॑मानि । द्यु॒मत्ऽत॑मः । अ॒मृ॒त॒ऽत्वाय॑ । घो॒षयः॑ ॥ ९.१०८.३

Rigveda » Mandal:9» Sukta:108» Mantra:3 | Ashtak:7» Adhyay:5» Varga:17» Mantra:3 | Mandal:9» Anuvak:7» Mantra:3


Reads times

ARYAMUNI

Word-Meaning: - (पवमान) हे सबको पवित्र करनेवाले परमात्मन् ! (त्वम्, दैव्या, जनिमानि) पवित्र जन्मों को लक्ष्य रखकर (द्युमत्तमः) दीप्तिवाले आप (अमृतत्वाय) अमृतभाव का (घोषयः) घोषण करते हैं (हि) निश्चय करके (अङ्ग) हे सर्वप्रिय परमात्मन् ! आप ही सबका कल्याण करनेवाले हैं ॥३॥
Connotation: - वही परमपिता परमात्मा विद्वान् तथा सत्कर्मी जीवों को कल्याण के देनेवाले और वही सबका पालन पोषण करनेवाले हैं ॥३॥
Reads times

ARYAMUNI

Word-Meaning: - (पवमान) हे सर्वस्य पावक परमात्मन् ! (त्वं, दैव्या, जनिमानि) पवित्रजन्मान्यभिलक्ष्य (द्युमत्तमः) दीप्तिमान् भवान् (अमृतत्वाय) अमृतभावाय (घोषयः) घोषणं करोति (हि) निश्चयेन (अङ्ग) हे सर्वप्रिय ! भवानेव सर्वेषां कल्याणं करोति ॥३॥