Go To Mantra

सोमो॑ मी॒ढ्वान्प॑वते गातु॒वित्त॑म॒ ऋषि॒र्विप्रो॑ विचक्ष॒णः । त्वं क॒विर॑भवो देव॒वीत॑म॒ आ सूर्यं॑ रोहयो दि॒वि ॥

English Transliteration

somo mīḍhvān pavate gātuvittama ṛṣir vipro vicakṣaṇaḥ | tvaṁ kavir abhavo devavītama ā sūryaṁ rohayo divi ||

Pad Path

सोमः॑ । मी॒ढ्वान् । प॒व॒ते॒ । गा॒तु॒वित्ऽत॑मः । ऋषिः॑ । विप्रः॑ । वि॒ऽच॒क्ष॒णः । त्वम् । क॒विः । अ॒भ॒वः॒ । दे॒व॒ऽवीत॑मः । आ । सूर्य॑म् । रो॒ह॒यः॒ । दि॒वि ॥ ९.१०७.७

Rigveda » Mandal:9» Sukta:107» Mantra:7 | Ashtak:7» Adhyay:5» Varga:13» Mantra:2 | Mandal:9» Anuvak:7» Mantra:7


Reads times

ARYAMUNI

Word-Meaning: - हे परमात्मन् ! (त्वम्) आप (सोमः) सर्वोत्पादक हैं, (मीढ्वान्) सब कामनाओं के पूर्ण करनेवाले (गातुवित्तमः) सर्वोपरि मार्ग के दिखलानेवाले हैं, (ऋषिः) “च्छति गच्छति सर्वत्र प्राप्नोतीति ऋषिः”=जो अपनी व्यापकशक्ति से सर्वत्र विद्यमान हो उसका नाम यहाँ ऋषि है। (विप्रः) मेधावी (विचक्षणः) सर्वोपरि विज्ञानी हैं, (कविः) सर्वज्ञ (अभवः) हैं, (देववीतमः) सब विद्वानों के परमप्रिय तथा (दिवि) द्युलोक में (सूर्यम्) सूर्य का (आरोहयः) प्रादुर्भाव करते हैं, उक्त गुणशाली आप उपासकों के अन्तःकरणों को (पवते) पवित्र करते हैं ॥७॥
Connotation: - इस मन्त्र का आशय यह है कि परमात्मा ज्ञानादि गुणों द्वारा उपासक के हृदय को दीप्तिमान् बनाते हैं ॥७॥
Reads times

ARYAMUNI

Word-Meaning: - हे परमात्मन् ! (त्वम्) भवान् (सोमः) सर्वोत्पादकः (मीढ्वान्) सर्वकामनापूरकः (गातुवित्तमः) सर्वोपरिमार्गस्य दर्शयिता (ऋषिः) स्वव्यापकशक्त्या सर्वत्र विद्यमानः (विप्रः) मेधावी (विचक्षणः) सर्वोपरिज्ञानवान् (कविः) सर्वज्ञः (अभवः) अस्ति (देववीतमः) विदुषां प्रियतमः (दिवि) द्युलोके च (सूर्यं, आ, रोहयः) सूर्यं प्रादुर्भावयति, एवं भवान् स्वभक्तान्तःकरणं (पवते) पुनाति ॥७॥