Go To Mantra

अ॒यं दक्षा॑य॒ साध॑नो॒ऽयं शर्धा॑य वी॒तये॑ । अ॒यं दे॒वेभ्यो॒ मधु॑मत्तमः सु॒तः ॥

English Transliteration

ayaṁ dakṣāya sādhano yaṁ śardhāya vītaye | ayaṁ devebhyo madhumattamaḥ sutaḥ ||

Pad Path

अ॒यम् । दक्षा॑य । साध॑नः । अ॒यम् । शर्धा॑य । वी॒तये॑ । अ॒यम् । दे॒वेभ्यः॑ । मधु॑मत्ऽतमः । सु॒तः ॥ ९.१०५.३

Rigveda » Mandal:9» Sukta:105» Mantra:3 | Ashtak:7» Adhyay:5» Varga:8» Mantra:3 | Mandal:9» Anuvak:7» Mantra:3


Reads times

ARYAMUNI

Word-Meaning: - (अयम्) वह परमात्मा जो (दक्षाय, साधनः) चातुर्य का एकमात्र साधन है, (अयम्) वह (शर्धाय) बल के लिये (मधुमत्तमः) आनन्दमय है, (अयम्) वह (देवेभ्यः) विद्वानों के लिये (सुतः) अभिव्यक्त है ॥३॥
Connotation: - सब प्रकार की नीति का साधन एकमात्र परमात्मा है। जो विद्वान् नीतिनिपुण होना चाहते हैं, वे भी एकमात्र परमात्मा की शरण लें ॥३॥
Reads times

ARYAMUNI

Word-Meaning: - (अयम्)  अयं  परमात्मा  (दक्षाय, साधनः)  चातुर्य्यस्यैकमात्र- साधनोऽस्ति (अयम्) अयञ्च (शर्धाय) बलाय (वीतये) तृप्तये च (मधुमत्तमः)आनन्दमयः (अयं) अयञ्च (देवेभ्यः)  विद्वद्भ्यः (सुतः) अभि-व्यक्तोऽस्ति ॥३॥