Go To Mantra

सने॑मि कृ॒ध्य१॒॑स्मदा र॒क्षसं॒ कं चि॑द॒त्रिण॑म् । अपादे॑वं द्व॒युमंहो॑ युयोधि नः ॥

English Transliteration

sanemi kṛdhy asmad ā rakṣasaṁ kaṁ cid atriṇam | apādevaṁ dvayum aṁho yuyodhi naḥ ||

Pad Path

सने॑मि । कृ॒धि । अ॒स्मत् । आ । र॒क्षस॑म् । कम् । चि॒त् । अ॒त्रिण॑म् । अप॑ । अदे॑वम् । द्व॒युम् । अंहः॑ । यु॒यो॒धि॒ । नः॒ ॥ ९.१०४.६

Rigveda » Mandal:9» Sukta:104» Mantra:6 | Ashtak:7» Adhyay:5» Varga:7» Mantra:6 | Mandal:9» Anuvak:7» Mantra:6


Reads times

ARYAMUNI

Word-Meaning: - हे परमात्मन् ! आप इस यज्ञकर्ता के (सनेमि) सनातन काल की मैत्रीभावना को (कृधि) धारण करें (कञ्चिदत्रिणम्) कोई भी हिंसक क्यों न हो, उसको (रक्षसम्) जो राक्षस हो, (अपादेवम्) जो दैवी सम्पत्ति के गुणों से रहित है, (द्वयुम्) झूठ-सच की माया से मिला हुआ है, उसको हमसें दूर करो और (नः) हमारे (अंहः) पापों को (युयोधि) दूर करो ॥६॥
Connotation: - परमात्मा पापी पुरुषों का हनन करके निष्कपटता का प्रचार करता है ॥६॥ यह १०४ वाँ सूक्त और सातवाँ वर्ग समाप्त हुआ ॥
Reads times

ARYAMUNI

Word-Meaning: - हे परमात्मन् ! भवान् (अस्मत्) अस्मद्यज्ञकर्तुः (सनेमि) शाश्वतिक-मैत्रीं (कृधि) उत्पादयतु (कञ्चिदत्रिणम्) कञ्चिदपि  हिंसकं (रक्षसम्)राक्षसं (अपादेवम्) दिव्यसम्पत्तिगुणरहितं (द्वयुम्) सत्यासत्यमायायुक्तंमत्तोऽपसारयतु (नः)  अस्माकं  (अंहः) पापम्  (युयोधि) अपहन्तु॥६॥ इति चतुरुत्तरशततमं सूक्तं सप्तमो वर्गश्च समाप्तः ॥