Go To Mantra

अ॒स्मभ्यं॑ त्वा वसु॒विद॑म॒भि वाणी॑रनूषत । गोभि॑ष्टे॒ वर्ण॑म॒भि वा॑सयामसि ॥

English Transliteration

asmabhyaṁ tvā vasuvidam abhi vāṇīr anūṣata | gobhiṣ ṭe varṇam abhi vāsayāmasi ||

Pad Path

अ॒स्मभ्य॑म् । त्वा॒ । व॒सु॒ऽविद॑म् । अ॒भि । वाणीः॑ । अ॒नू॒ष॒त॒ । गोभिः॑ । ते॒ । वर्ण॑म् । अ॒भि । वा॒स॒या॒म॒सि॒ ॥ ९.१०४.४

Rigveda » Mandal:9» Sukta:104» Mantra:4 | Ashtak:7» Adhyay:5» Varga:7» Mantra:4 | Mandal:9» Anuvak:7» Mantra:4


Reads times

ARYAMUNI

Word-Meaning: - (वसुविदम्) सम्पूर्ण प्रकार के ऐश्वर्य्यों को देनेवाले आपको (अस्मभ्यम्) हमारी (वाणीः) स्तुतिरूप वाणी (अभ्यनूषत) वर्णन करे, (ते) तुम्हारे (वर्णम्) वर्णन को (गोभिः) चित्तवृत्तियों द्वारा (अभिवासयामसि) अपने चित्त में बसायें ॥४॥
Connotation: - परमात्मा अनन्तगुणसम्पन्न है। उसके गुणों के वर्णन को जो पुरुष श्रवण, मनन और निदिध्पासन द्वारा चित्त में बसाते हैं, वे पुरुष अवश्यमेव ज्ञानयोगी बनते हैं ॥४॥
Reads times

ARYAMUNI

Word-Meaning: - (वसुदिवम्)  विविधैश्वर्यप्रदं भवन्तं (अस्मभ्यम्) अस्माकं (वाणीः)  स्तुतिवाक् (अभ्यनूषत) वर्णयतु  (ते) तव (वर्णं) वर्णनं (गोभिः)  चित्तवृत्तिभिः (अभिवासयामसि) चित्ते वासयाम ॥४॥