Go To Mantra

त्रीणि॑ त्रि॒तस्य॒ धार॑या पृ॒ष्ठेष्वेर॑या र॒यिम् । मिमी॑ते अस्य॒ योज॑ना॒ वि सु॒क्रतु॑: ॥

English Transliteration

trīṇi tritasya dhārayā pṛṣṭheṣv erayā rayim | mimīte asya yojanā vi sukratuḥ ||

Pad Path

त्रीणि॑ । त्रि॒तस्य॑ । धार॑या । पृ॒ष्ठेषु॑ । आ । ई॒र॒य॒ । र॒यिम् । मिमी॑ते । अ॒स्य॒ । योज॑ना । वि । सु॒ऽक्रतुः॑ ॥ ९.१०२.३

Rigveda » Mandal:9» Sukta:102» Mantra:3 | Ashtak:7» Adhyay:5» Varga:4» Mantra:3 | Mandal:9» Anuvak:6» Mantra:3


Reads times

ARYAMUNI

Word-Meaning: - (त्रितस्य, धारया) तीनों गुणों की धारणारूप शक्ति से (पृष्ठेषु) इस ब्रह्माण्ड में (त्रीणि) तीन प्रकार के भूतों को (ईरय) प्रेरणा करता हुआ परमात्मा (रयिं) ऐश्वर्य्य को (मिमीते) उत्पन्न करता है, (सुक्रतुः) शोभन प्रज्ञावाला परमात्मा (अस्य, योजना) इस ब्रह्माण्ड की योजना करता है ॥३॥
Connotation: - प्रकृति के सत्त्व, रज, तम, तीनों गुणों द्वारा परमात्मा इस ब्रह्माण्ड की रचना करता है ॥३॥
Reads times

ARYAMUNI

Word-Meaning: - (त्रितस्य, धारया)  गुणत्रयस्य  धारणाशक्त्या (पृष्ठेषु)  ब्रह्माण्डे (त्रीणि) त्रीणि भूतानि (ईरय) प्रेरयन् परमात्मा (रयिम्) ऐश्वर्यम् (मिमीते) उत्पादयति (सुक्रतुः)  सुप्रज्ञः स च (अस्य, योजना)  अस्य ब्रह्माण्डस्य योजनां करोति ॥३॥