Go To Mantra

स॒मी॒ची॒नास॑ आसते॒ होता॑रः स॒प्तजा॑मयः । प॒दमेक॑स्य॒ पिप्र॑तः ॥

English Transliteration

samīcīnāsa āsate hotāraḥ saptajāmayaḥ | padam ekasya piprataḥ ||

Pad Path

स॒मी॒ची॒नासः॑ । आ॒स॒ते॒ । होता॑रः । स॒प्तऽजा॑मयः । प॒दम् । एक॑स्य । पिप्र॑तः ॥ ९.१०.७

Rigveda » Mandal:9» Sukta:10» Mantra:7 | Ashtak:6» Adhyay:7» Varga:35» Mantra:2 | Mandal:9» Anuvak:1» Mantra:7


Reads times

ARYAMUNI

Word-Meaning: - (सप्त, जामयः) यज्ञकर्म में सङ्गति रखनेवाले (होतारः) होता लोग (समीचीनासः) यज्ञकर्म में जो निपुण हैं, वे (एकस्य, पदम्) एक परमात्मा के पद को जब (आसते) ग्रहण करते हैं, तो वे (पिप्रतः) यज्ञ को सम्पूर्ण करते हैं ॥७॥
Connotation: - जो लोग एक परमात्मा की उपासना करते हैं, उन्हीं के सब कामों की पूर्ति होती है। तात्पर्य यह है कि ईश्वरपरायण लोगों के कार्यों में कदापि विघ्न नहीं होता ॥७॥
Reads times

ARYAMUNI

Word-Meaning: - (सप्त, जामयः) यज्ञकर्मणि सङ्गमनशीलाः सप्त (होतारः) यज्ञाङ्गभृताः होत्रादयः (समीचीनासः) ये च यज्ञे दक्षास्ते (एकस्य, पदम्) केवलपरमात्मनः पदं (आसते) श्रयन्ते यदा तदा (पिप्रतः) यथेष्टं पूरयन्ति यज्ञम् ॥७॥