Go To Mantra

अनु॑ ते॒ शुष्मं॑ तु॒रय॑न्तमीयतुः क्षो॒णी शिशुं॒ न मा॒तरा॑ । विश्वा॑स्ते॒ स्पृध॑: श्नथयन्त म॒न्यवे॑ वृ॒त्रं यदि॑न्द्र॒ तूर्व॑सि ॥

English Transliteration

anu te śuṣmaṁ turayantam īyatuḥ kṣoṇī śiśuṁ na mātarā | viśvās te spṛdhaḥ śnathayanta manyave vṛtraṁ yad indra tūrvasi ||

Pad Path

अनु॑ । ते॒ । शुष्म॑म् । तु॒रय॑न्तम् । ई॒य॒तुः॒ । क्षो॒णी इति॑ । शिशु॑म् । न । मा॒तरा॑ । विश्वाः॑ । ते॒ । स्पृधः॑ । श्न॒थ॒य॒न्त॒ । म॒न्यवे॑ । वृ॒त्रम् । यत् । इ॒न्द्र॒ । तूर्व॑सि ॥ ८.९९.६

Rigveda » Mandal:8» Sukta:99» Mantra:6 | Ashtak:6» Adhyay:7» Varga:3» Mantra:6 | Mandal:8» Anuvak:10» Mantra:6