Go To Mantra

य इ॑न्द्र॒ सस्त्य॑व्र॒तो॑ऽनु॒ष्वाप॒मदे॑वयुः । स्वैः ष एवै॑र्मुमुर॒त्पोष्यं॑ र॒यिं स॑नु॒तर्धे॑हि॒ तं तत॑: ॥

English Transliteration

ya indra sasty avrato nuṣvāpam adevayuḥ | svaiḥ ṣa evair mumurat poṣyaṁ rayiṁ sanutar dhehi taṁ tataḥ ||

Pad Path

यः । इ॒न्द्र॒ । सस्ति॑ । अ॒व्र॒तः । अ॒नु॒ऽस्वाप॑म् । अदे॑वऽयुः । स्वैः । सः । एवैः॑ । मु॒मु॒र॒त् । पोष्य॑म् । र॒यिम् । स॒नु॒तः । धे॒हि॒ । तम् । ततः॑ ॥ ८.९७.३

Rigveda » Mandal:8» Sukta:97» Mantra:3 | Ashtak:6» Adhyay:6» Varga:36» Mantra:3 | Mandal:8» Anuvak:10» Mantra:3