Go To Mantra

त्वं पुर॑ इन्द्र चि॒किदे॑ना॒ व्योज॑सा शविष्ठ शक्र नाश॒यध्यै॑ । त्वद्विश्वा॑नि॒ भुव॑नानि वज्रि॒न्द्यावा॑ रेजेते पृथि॒वी च॑ भी॒षा ॥

English Transliteration

tvam pura indra cikid enā vy ojasā śaviṣṭha śakra nāśayadhyai | tvad viśvāni bhuvanāni vajrin dyāvā rejete pṛthivī ca bhīṣā ||

Pad Path

त्वम् । पुरः॑ । इ॒न्द्र॒ । चि॒कित् । ए॒नाः॒ । वि । ओज॑सा । स॒वि॒ष्ठ॒ । श॒क्र॒ । ना॒श॒यध्यै॑ । त्वत् । विश्वा॑नि । भुव॑नानि । व॒ज्रि॒न् । द्यावा॑ । रे॒जे॒ते॒ इति॑ । पृ॒थि॒वी इति॑ । च॒ । भी॒षा ॥ ८.९७.१४

Rigveda » Mandal:8» Sukta:97» Mantra:14 | Ashtak:6» Adhyay:6» Varga:38» Mantra:4 | Mandal:8» Anuvak:10» Mantra:14