Go To Mantra

त्रिः ष॒ष्टिस्त्वा॑ म॒रुतो॑ वावृधा॒ना उ॒स्रा इ॑व रा॒शयो॑ य॒ज्ञिया॑सः । उप॒ त्वेम॑: कृ॒धि नो॑ भाग॒धेयं॒ शुष्मं॑ त ए॒ना ह॒विषा॑ विधेम ॥

English Transliteration

triḥ ṣaṣṭis tvā maruto vāvṛdhānā usrā iva rāśayo yajñiyāsaḥ | upa tvemaḥ kṛdhi no bhāgadheyaṁ śuṣmaṁ ta enā haviṣā vidhema ||

Pad Path

त्रिः । ष॒ष्टिः । त्वा॒ । म॒रुतः॑ । व॒वृ॒धा॒नाः । उ॒स्राःऽइ॑व । रा॒शयः॑ । य॒ज्ञिया॑सः । उप॑ । त्वा॒ । इ॒मः॒ । कृ॒धि । नः॒ । भा॒ग॒ऽधेय॑म् । शुष्म॑म् । ते॒ । ए॒ना । ह॒विषा॑ । वि॒धे॒म॒ ॥ ८.९६.८

Rigveda » Mandal:8» Sukta:96» Mantra:8 | Ashtak:6» Adhyay:6» Varga:33» Mantra:3 | Mandal:8» Anuvak:10» Mantra:8