Go To Mantra

वृ॒त्रस्य॑ त्वा श्व॒सथा॒दीष॑माणा॒ विश्वे॑ दे॒वा अ॑जहु॒र्ये सखा॑यः । म॒रुद्भि॑रिन्द्र स॒ख्यं ते॑ अ॒स्त्वथे॒मा विश्वा॒: पृत॑ना जयासि ॥

English Transliteration

vṛtrasya tvā śvasathād īṣamāṇā viśve devā ajahur ye sakhāyaḥ | marudbhir indra sakhyaṁ te astv athemā viśvāḥ pṛtanā jayāsi ||

Pad Path

वृ॒त्रस्य॑ । त्वा॒ । श्व॒सथा॑त् । ईष॑माणाः । विश्वे॑ । दे॒वाः । अ॒ज॒हुः॒ । ये । सखा॑यः । म॒रुत्ऽभिः॑ । इ॒न्द्र॒ । स॒ख्यम् । ते॒ । अ॒स्तु॒ । अथ॑ । इ॒माः । विश्वाः॑ । पृत॑नाः । ज॒या॒सि॒ ॥ ८.९६.७

Rigveda » Mandal:8» Sukta:96» Mantra:7 | Ashtak:6» Adhyay:6» Varga:33» Mantra:2 | Mandal:8» Anuvak:10» Mantra:7