Go To Mantra

तमु॑ ष्टवाम॒ य इ॒मा ज॒जान॒ विश्वा॑ जा॒तान्यव॑राण्यस्मात् । इन्द्रे॑ण मि॒त्रं दि॑धिषेम गी॒र्भिरुपो॒ नमो॑भिर्वृष॒भं वि॑शेम ॥

English Transliteration

tam u ṣṭavāma ya imā jajāna viśvā jātāny avarāṇy asmāt | indreṇa mitraṁ didhiṣema gīrbhir upo namobhir vṛṣabhaṁ viśema ||

Pad Path

तम् । ऊँ॒ इति॑ । स्त॒वा॒म॒ । यः । इ॒मा । ज॒जान॑ । विश्वा॑ । जा॒तानि॑ । अव॑राणि । अ॒स्मा॒त् । इन्द्रे॑ण । मि॒त्रम् । दि॒धि॒षे॒म॒ । गीः॒ऽभिः । उपो॒ इति॑ । नमः॑ऽभिः । वृ॒ष॒भम् । वि॒शे॒म॒ ॥ ८.९६.६

Rigveda » Mandal:8» Sukta:96» Mantra:6 | Ashtak:6» Adhyay:6» Varga:33» Mantra:1 | Mandal:8» Anuvak:10» Mantra:6