Go To Mantra

स वृ॑त्र॒हेन्द्र॑ ऋभु॒क्षाः स॒द्यो ज॑ज्ञा॒नो हव्यो॑ बभूव । कृ॒ण्वन्नपां॑सि॒ नर्या॑ पु॒रूणि॒ सोमो॒ न पी॒तो हव्य॒: सखि॑भ्यः ॥

English Transliteration

sa vṛtrahendra ṛbhukṣāḥ sadyo jajñāno havyo babhūva | kṛṇvann apāṁsi naryā purūṇi somo na pīto havyaḥ sakhibhyaḥ ||

Pad Path

सः । वृ॒त्र॒ऽहा । इन्द्रः॑ । ऋ॒भु॒क्षाः । स॒द्यः । ज॒ज्ञा॒नः । हव्यः॑ । ब॒भू॒व॒ । कृ॒ण्वन् । अपां॑सि । नर्या॑ । पु॒रूणि॑ । सोमः॑ । न । पी॒तः । हव्यः॑ । सखि॑ऽभ्यः ॥ ८.९६.२१

Rigveda » Mandal:8» Sukta:96» Mantra:21 | Ashtak:6» Adhyay:6» Varga:35» Mantra:6 | Mandal:8» Anuvak:10» Mantra:21