Go To Mantra

त्वं ह॒ त्यद॑प्रतिमा॒नमोजो॒ वज्रे॑ण वज्रिन्धृषि॒तो ज॑घन्थ । त्वं शुष्ण॒स्यावा॑तिरो॒ वध॑त्रै॒स्त्वं गा इ॑न्द्र॒ शच्येद॑विन्दः ॥

English Transliteration

tvaṁ ha tyad apratimānam ojo vajreṇa vajrin dhṛṣito jaghantha | tvaṁ śuṣṇasyāvātiro vadhatrais tvaṁ gā indra śacyed avindaḥ ||

Pad Path

त्वम् । ह॒ । त्यत् । अ॒प्र॒ति॒ऽमा॒नम् । ओजः॑ । वज्रे॑ण । व॒ज्रि॒न् । धृ॒षि॒तः । ज॒घ॒न्थ॒ । त्वम् । शुष्ण॑स्य । अव॑ । अ॒ति॒रः॒ । वध॑त्रैः । त्वम् । गाः । इ॒न्द्र॒ । शच्या॑ । इत् । अ॒वि॒न्दः॒ ॥ ८.९६.१७

Rigveda » Mandal:8» Sukta:96» Mantra:17 | Ashtak:6» Adhyay:6» Varga:35» Mantra:2 | Mandal:8» Anuvak:10» Mantra:17