Go To Mantra

द्र॒प्सम॑पश्यं॒ विषु॑णे॒ चर॑न्तमुपह्व॒रे न॒द्यो॑ अंशु॒मत्या॑: । नभो॒ न कृ॒ष्णम॑वतस्थि॒वांस॒मिष्या॑मि वो वृषणो॒ युध्य॑ता॒जौ ॥

English Transliteration

drapsam apaśyaṁ viṣuṇe carantam upahvare nadyo aṁśumatyāḥ | nabho na kṛṣṇam avatasthivāṁsam iṣyāmi vo vṛṣaṇo yudhyatājau ||

Pad Path

द्र॒प्सम् । अ॒प॒श्य॒म् । विषु॑णे । चर॑न्तम् । उ॒प॒ऽह्व॒रे । न॒द्यः॑ । अं॒शु॒ऽमत्याः॑ । नभः॑ । न । कृ॒ष्णम् । अ॒व॒त॒स्थि॒ऽवांस॑म् । इष्या॑मि । वः॒ । वृ॒ष॒णः॒ । युध्य॑त । आ॒जौ ॥ ८.९६.१४

Rigveda » Mandal:8» Sukta:96» Mantra:14 | Ashtak:6» Adhyay:6» Varga:34» Mantra:4 | Mandal:8» Anuvak:10» Mantra:14