Go To Mantra

तद्वि॑विड्ढि॒ यत्त॒ इन्द्रो॒ जुजो॑षत्स्तु॒हि सु॑ष्टु॒तिं नम॒सा वि॑वास । उप॑ भूष जरित॒र्मा रु॑वण्यः श्रा॒वया॒ वाचं॑ कु॒विद॒ङ्ग वेद॑त् ॥

English Transliteration

tad viviḍḍhi yat ta indro jujoṣat stuhi suṣṭutiṁ namasā vivāsa | upa bhūṣa jaritar mā ruvaṇyaḥ śrāvayā vācaṁ kuvid aṅga vedat ||

Pad Path

तत् । वि॒वि॒ड्ढि॒ । यत् । ते॒ । इन्द्रः॑ । जुजो॑षत् । स्तु॒हि । सु॒ऽस्तु॒तिम् । न॒म॒सा । वि॒वा॒स॒ । उप॑ । भू॒ष॒ । ज॒रि॒तः॒ । मा । रु॒व॒ण्यः॒ । श्रा॒वया॑ । वाच॑म् । कु॒वित् । अ॒ङ्ग । वेद॑त् ॥ ८.९६.१२

Rigveda » Mandal:8» Sukta:96» Mantra:12 | Ashtak:6» Adhyay:6» Varga:34» Mantra:2 | Mandal:8» Anuvak:10» Mantra:12