Go To Mantra

उ॒क्थवा॑हसे वि॒भ्वे॑ मनी॒षां द्रुणा॒ न पा॒रमी॑रया न॒दीना॑म् । नि स्पृ॑श धि॒या त॒न्वि॑ श्रु॒तस्य॒ जुष्ट॑तरस्य कु॒विद॒ङ्ग वेद॑त् ॥

English Transliteration

ukthavāhase vibhve manīṣāṁ druṇā na pāram īrayā nadīnām | ni spṛśa dhiyā tanvi śrutasya juṣṭatarasya kuvid aṅga vedat ||

Pad Path

उ॒क्थऽवा॑हसे । वि॒ऽभ्वे॑ । म॒नी॒षाम् । द्रुणा॑ । न । पा॒रम् । ई॒र॒य॒ । न॒दीना॑म् । नि । स्पृ॒श॒ । धि॒या । त॒न्वि॑ । श्रु॒तस्य॑ । जुष्ट॑ऽतरस्य । कु॒वित् । अ॒ङ्ग । वेद॑त् ॥ ८.९६.११

Rigveda » Mandal:8» Sukta:96» Mantra:11 | Ashtak:6» Adhyay:6» Varga:34» Mantra:1 | Mandal:8» Anuvak:10» Mantra:11