Go To Mantra

त्वं हि स॒त्यो म॑घव॒न्नना॑नतो वृ॒त्रा भूरि॑ न्यृ॒ञ्जसे॑ । स त्वं श॑विष्ठ वज्रहस्त दा॒शुषे॒ऽर्वाञ्चं॑ र॒यिमा कृ॑धि ॥

English Transliteration

tvaṁ hi satyo maghavann anānato vṛtrā bhūri nyṛñjase | sa tvaṁ śaviṣṭha vajrahasta dāśuṣe rvāñcaṁ rayim ā kṛdhi ||

Pad Path

त्वम् । हि । स॒त्यः । म॒घ॒ऽव॒न् । अना॑नतः । वृ॒त्रा । भूरि॑ । नि॒ऽऋ॒ञ्जसे॑ । सः । त्वम् । श॒वि॒ष्ठ॒ । व॒ज्र॒ऽह॒स्त॒ । दा॒शुषे॑ । अ॒र्वाञ्च॑म् । र॒यिम् । आ । कृ॒धि॒ ॥ ८.९०.४

Rigveda » Mandal:8» Sukta:90» Mantra:4 | Ashtak:6» Adhyay:6» Varga:13» Mantra:4 | Mandal:8» Anuvak:9» Mantra:4