Go To Mantra

तत्ते॑ य॒ज्ञो अ॑जायत॒ तद॒र्क उ॒त हस्कृ॑तिः । तद्विश्व॑मभि॒भूर॑सि॒ यज्जा॒तं यच्च॒ जन्त्व॑म् ॥

English Transliteration

tat te yajño ajāyata tad arka uta haskṛtiḥ | tad viśvam abhibhūr asi yaj jātaṁ yac ca jantvam ||

Pad Path

तत् । ते॒ । य॒ज्ञः । अ॒जा॒य॒त॒ । तत् । अ॒र्कः । उ॒त । हस्कृ॑तिः । तत् । विश्व॑म् । अ॒भि॒ऽभूः । अ॒सि॒ । यत् । जा॒तम् । यत् । च॒ । जन्त्व॑म् ॥ ८.८९.६

Rigveda » Mandal:8» Sukta:89» Mantra:6 | Ashtak:6» Adhyay:6» Varga:12» Mantra:6 | Mandal:8» Anuvak:9» Mantra:6