Go To Mantra

यज्जाय॑था अपूर्व्य॒ मघ॑वन्वृत्र॒हत्या॑य । तत्पृ॑थि॒वीम॑प्रथय॒स्तद॑स्तभ्ना उ॒त द्याम् ॥

English Transliteration

yaj jāyathā apūrvya maghavan vṛtrahatyāya | tat pṛthivīm aprathayas tad astabhnā uta dyām ||

Pad Path

यत् । जाय॑थ । अ॒पू॒र्व्य॒ । मघ॑ऽवन् । वृ॒त्र॒ऽहत्या॑य । तत् । पृ॒थि॒वीम् । अ॒प्र॒थ॒यः॒ । तत् । अ॒स्त॒भ्नाः॒ । उ॒त । द्याम् ॥ ८.८९.५

Rigveda » Mandal:8» Sukta:89» Mantra:5 | Ashtak:6» Adhyay:6» Varga:12» Mantra:5 | Mandal:8» Anuvak:9» Mantra:5