Go To Mantra

न॒हि त्वा॑ शूर दे॒वा न मर्ता॑सो॒ दित्स॑न्तम् । भी॒मं न गां वा॒रय॑न्ते ॥

English Transliteration

nahi tvā śūra devā na martāso ditsantam | bhīmaṁ na gāṁ vārayante ||

Pad Path

न॒हि । त्वा॒ । शू॒र॒ । दे॒वाः । न । मर्ता॑सः । दित्स॑न्तम् । भी॒मम् । न । गाम् । वा॒रय॑न्ते ॥ ८.८१.३

Rigveda » Mandal:8» Sukta:81» Mantra:3 | Ashtak:6» Adhyay:5» Varga:37» Mantra:3 | Mandal:8» Anuvak:9» Mantra:3


Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - (अमृताः) हे मरणरहित (देवाः) दिव्यगुणसहित पुरुषो ! (वः) आपको (उत) और (याः+च+देवीः) जो आप लोगों की स्त्रियाँ हैं, उनको भी (एकद्यूः) दैनिक यज्ञकर्ता सदा (अवीवृधत्) बढ़ाते और (अमन्दीत्) आनन्दित करते हैं, अतः (तस्मै+उ) उसको (प्रशस्तम्+राधः) प्रशस्त धन विज्ञान आदि दो और (धियावसुः) हृदयज्ञान और क्रिया में निवासी परमेश्वर हमारे निकट (मक्षू) शीघ्र और (प्रातः) प्रातःकाल ही (जगम्यात्) आवे ॥१०॥
Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - हे अमृताः=मरणरहिताः ! हे देवाः ! एकद्यूः= दैनिकयज्ञकर्त्ता। वः=युष्मान्। अवीवृधत्=वर्धयति। स्तुत्या। अमन्दीत्=आनन्दयति। उत=अपि च। युष्माकं मध्ये याः। च+देवीः=देव्यः। ता अपि वर्धयति=आनन्दयति च। ते यूयम्। तस्मै+उ। राधः=धनादिकम्। प्रशस्तम्। कृणुत। युष्माकं कृपया। धियावसुः=हृदयवासी, ज्ञाने विराजमानः। मक्षू=शीघ्रम्। प्रातरेव। जगम्यात्=गच्छेत् ॥१०॥