Go To Mantra

इन्द्र॒ दृह्य॑स्व॒ पूर॑सि भ॒द्रा त॑ एति निष्कृ॒तम् । इ॒यं धीॠ॒त्विया॑वती ॥

English Transliteration

indra dṛhyasva pūr asi bhadrā ta eti niṣkṛtam | iyaṁ dhīr ṛtviyāvatī ||

Pad Path

इन्द्र॑ । दृह्य॑स्व । पूः । अ॒सि॒ । भ॒द्रा । ते॒ । ए॒ति॒ । निः॒ऽकृ॒तम् । इ॒यम् । धीः । ऋ॒त्विय॑ऽवती ॥ ८.८०.७

Rigveda » Mandal:8» Sukta:80» Mantra:7 | Ashtak:6» Adhyay:5» Varga:36» Mantra:2 | Mandal:8» Anuvak:8» Mantra:7


Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - हे इन्द्र ! सर्वद्रष्टा परमेश्वर (नः) हम लोगों के (रथम्) रथ को महासंग्राम में (प्र+अव) बचा तथा (पश्चात्+चित्+सन्तम्) पीछे विद्यमान भी (मे+एनं) मेरे इस रथ को (पुरस्तात्) अग्रसर (कृधि) कर ॥४॥
Connotation: - महा संग्राम में विजयप्राप्ति के लिये उसी से प्रार्थना करे ॥४॥
Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - हे इन्द्र ! नः=अस्माकम्। रथम्+प्राव। हे अद्रिवः=संसाररक्षक ! एनं+मे=मम रथम्। पश्चाच्चित्सन्तम्=पश्चाद् विद्यमानमपि। पुरस्ताद्= अग्रगामिनम्। कृधि=कुरु ॥४॥