Go To Mantra

यच्चि॒द्धि वां॑ पु॒र ऋष॑यो जुहू॒रेऽव॑से नरा । आ या॑तमश्वि॒ना ग॑त॒मुपे॒मां सु॑ष्टु॒तिं मम॑ ॥

English Transliteration

yac cid dhi vām pura ṛṣayo juhūre vase narā | ā yātam aśvinā gatam upemāṁ suṣṭutim mama ||

Pad Path

यत् । चि॒त् । हि । वा॒म् । पु॒रा । ऋष॑यः । जु॒हू॒रे । अव॑से । न॒रा॒ । आ । या॒त॒म् । अ॒श्वि॒ना॒ । आ । ग॒त॒म् । उप॑ । इ॒माम् । सु॒ऽस्तु॒तिम् । मम॑ ॥ ८.८.६

Rigveda » Mandal:8» Sukta:8» Mantra:6 | Ashtak:5» Adhyay:8» Varga:26» Mantra:1 | Mandal:8» Anuvak:2» Mantra:6


Reads times

SHIV SHANKAR SHARMA

पुनः उसी अर्थ को कहते हैं।

Word-Meaning: - (नरा) हे सर्वनेता (अश्विना) अश्वयुक्त राजा और अमात्य ! (यद्+चित्+हि) जब-२ (पुरा) पूर्वकाल में (ऋषयः) कविगण या अतीन्द्रियार्थद्रष्टा तत्त्ववित् पुरुष (अवसे) रक्षार्थ (जुहूरे) आपको बुलाया करते थे या बुलाया करते हैं, तब-२ आप (आ+यातम्) उनकी बातें सुनने के लिये आया करते थे, इस कारण मैं भी आपको बुलाता हूँ, आप (मम) मेरी (इमाम्) इस (सुष्टुतिम्) शोभन स्तुति को सुनने के लिये (उप+आ+गतम्) यहाँ आया करें, यह आप दोनों से प्रार्थना है ॥६॥
Connotation: - प्रजा के लिये राजा सदा तैयार रहे, जहाँ कोई उपद्रव सुनने में आवे, वहाँ शीघ्र प्रस्थान करे ॥६॥
Reads times

ARYAMUNI

Word-Meaning: - (अश्विना) हे व्यापक ! (यत्, चित्, हि) जब (पुरा) पूर्वकाल में (ऋषयः) विद्वान् लोग (वाम्) आपको (अवसे) रक्षा के लिये (जुहूरे) आह्वान करते थे, तब आप (आयातम्) आते थे। इसी प्रकार (मम, सुष्टुतिम्) मेरी सुन्दर स्तुति के (आ) अभिमुख (उपगतम्) आइये ॥६॥
Connotation: - हे सर्वत्र प्रसिद्ध सेनाध्यक्ष तथा सभाध्यक्ष ! आप पूर्वकाल की न्याईं हमारे विद्यावृद्धिविषयक यज्ञोत्सव में आकर रक्षा करें और धन-धान्य से सहायता प्रदान करें, ताकि हमारा यज्ञ पूर्ण हो ॥६॥
Reads times

SHIV SHANKAR SHARMA

पुनस्तमेवार्थमाह।

Word-Meaning: - हे नरा=सर्वस्य नेतारौ अश्विनौ। यच्चिद्धि=यदा-२ खलु पुरा=पूर्वस्मिन् काले। ऋषयः=कवयः। अवसे=रक्षणाय। वाम्=युवाम्। जुहूरे=जुहुविरे आहूतवन्तः आह्वयन्ति। तदा तदा तान् आयातमागच्छतम्। अतएवाहमपि युवामाह्वयामि। मम इमां सुष्टुतिम्=शोभनां स्तुतिं श्रोतुम्। उपागतम्=उपागच्छतम् ॥६॥
Reads times

ARYAMUNI

Word-Meaning: - (अश्विना) हे व्यापकौ ! (यत्, चित्, हि) यदा हि (पुरा) पूर्वम् (ऋषयः) विद्वांसः (वाम्) युवाम् (अवसे) रक्षायै (जुहूरे) आहूतवन्तः तदा (आयातम्) आगमताम् एवम् (मम, सुष्टुतिम्) मम स्तोत्रम् (आ) अभि (उपगतम्) उपागच्छतम् ॥६॥