Go To Mantra

अव॒ यत्स्वे स॒धस्थे॑ दे॒वानां॑ दुर्म॒तीरीक्षे॑ । राज॒न्नप॒ द्विष॑: सेध॒ मीढ्वो॒ अप॒ स्रिध॑: सेध ॥

English Transliteration

ava yat sve sadhasthe devānāṁ durmatīr īkṣe | rājann apa dviṣaḥ sedha mīḍhvo apa sridhaḥ sedha ||

Pad Path

अव॑ । यत् । स्वे । स॒धऽस्थे॑ । दे॒वाना॑म् । दुः॒ऽम॒तीः । ईक्षे॑ । राज॑न् । अप॑ । द्विषः॑ । से॒ध॒ । मीढ्वः॑ । अप॑ । स्रिधः॑ । से॒ध॒ ॥ ८.७९.९

Rigveda » Mandal:8» Sukta:79» Mantra:9 | Ashtak:6» Adhyay:5» Varga:34» Mantra:4 | Mandal:8» Anuvak:8» Mantra:9


Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - हे भगवन् ! आपका उपासक (यत्) जो वस्तु (पूर्व्यं) पहले (नष्टम्) नष्ट हो गया हो, उसको (विदत्) प्राप्त करे और (ऋतायुं) सत्याभिलाषी जन को (ईं) निश्चितरूप से (उदीरयत्) धनादि सहायता से बढ़ावे। और (अतीर्णम्) अवशिष्ट (ईम्+आयुम्) इस विद्यमान आयु को (प्रतारीत्) बढ़ावे ॥६॥
Connotation: - उपासक धैर्य्य से ईश्वर की उपासना करें, सज्जनों की रक्षा, अपनी आयु बढ़ावें ॥६॥
Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - हे भगवन् ! तवोपासकः। यद् वस्तु पूर्व्यं=पूर्वम्। नष्टम्। तद्। विदत्=प्राप्नोति। ऋतायुं=सत्याभिलाषिणं जनम्। ईं=निश्चयेन। उदीरयत्=उदीरयतु=वर्धयतु। अतीर्णम्= अवशिष्टम् आयुः। प्र+तारीत्=प्रवर्धयतु ॥६॥