Go To Mantra

सु॒शेवो॑ नो मृळ॒याकु॒रदृ॑प्तक्रतुरवा॒तः । भवा॑ नः सोम॒ शं हृ॒दे ॥

English Transliteration

suśevo no mṛḻayākur adṛptakratur avātaḥ | bhavā naḥ soma śaṁ hṛde ||

Pad Path

सु॒ऽशेवः॑ । नः॒ । मृ॒ळ॒याकुः॑ । अदृ॑प्तऽक्रतुः । अ॒वा॒तः । भव॑ । नः॒ । सो॒म॒ । शम् । हृ॒दे ॥ ८.७९.७

Rigveda » Mandal:8» Sukta:79» Mantra:7 | Ashtak:6» Adhyay:5» Varga:34» Mantra:2 | Mandal:8» Anuvak:8» Mantra:7


Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - हे (ऋजीषिन्) सज्जन साधुजनों के रक्षक और अभिलाषिन् ! (त्वं) तू (चित्ती) अपनी अचिन्त्य शक्ति और मन से (तव+दक्षैः) अपने महान् बल से (दिवः) द्युलोक से (आ) और (पृथिव्याः) पृथिवी पर से (अघस्य) पापी जनों के (द्वेषः) द्वेषों को (यावीः) दूर कर दे ॥४॥
Connotation: - इससे यह शिक्षा दी जाती है कि मनुष्यमात्र द्वेष और निन्दा आदि अवगुण त्याग दे, तब ही जगत् का कल्याण है ॥४॥
Reads times

SHIV SHANKAR SHARMA

Word-Meaning: - ऋजीषिन्=हे ऋजुजनाभिलाषिन् ! त्वं+चित्ती=चित्त्या मनसा। तव+दक्षैः=स्वकीयबलैः। दिवः=द्युलोकात्। आ पुनः पृथिव्याः। अघस्य+चित्=पापस्य चित्। द्वेषः। यावीः=पृथक् कुरु ॥४॥